॥गणेशद्वादशनामस्तोत्रम्।।
शुक्लांम्बरधरम् देवम् शशिवर्णं चतुर्भुजम् । प्रसन्नवदनम् ध्यायेत्सर्वविघ्नोपशांतये ।।१।।
अभीप्सितार्थसिद्ध्यर्थं पूजेतो य: सुरासुरैः। सर्वविघ्नहरस्तस्मै गणाधिपतये नमः।।२।।
गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः। प्रसन्न भव मे नित्यम् वरदातर्विनायक ।।३।। सुमुखश्चैकदन्तश्च कपिलो गजकर्णक: लम्बोदरश्च विकटो विघ्ननाशो विनायकः।।४।। धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः। द्वादशैतानि नामानि गणेशस्य य: पठेत् ।। ५ ।।
विद्यार्थी लभते विद्याम् धनार्थी विपुलम् धनम् । इष्टकामम् तु कामार्थी धर्मार्थी मोक्षमक्षयम् ।। ६ ।। विद्यारभ्मे विवाहे च प्रवेशे निर्गमे तथा संग्रामे संकटेश्चैव विघ्नस्तस्य न जायते ।। ७ ।।
॥इति श्री गणेशद्वादशनाम स्तोत्रम् सम्पुर्ण॥ |
Mantra >