Mantra‎ > ‎

गणेश द्वादश नामस्तोत्रम्

 ॥गणेशद्वादशनामस्तोत्रम्।।

 

शुक्लांम्बरधरम् देवम् शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनम् ध्यायेत्सर्वविघ्नोपशांतये ।।१।।

 

अभीप्सितार्थसिद्ध्यर्थं पूजेतो य: सुरासुरैः।

सर्वविघ्नहरस्तस्मै गणाधिपतये नमः।।२।।

 

गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः।

प्रसन्न भव मे नित्यम् वरदातर्विनायक ।।३।।

सुमुखश्चैकदन्तश्च कपिलो गजकर्णक:

लम्बोदरश्च विकटो विघ्ननाशो विनायकः।।४।।

धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः।

द्वादशैतानि नामानि गणेशस्य य: पठेत् ।। ५ ।।

 

विद्यार्थी लभते विद्याम् धनार्थी विपुलम् धनम् ।

इष्टकामम् तु कामार्थी धर्मार्थी मोक्षमक्षयम् ।। ६ ।।

विद्यारभ्मे विवाहे च प्रवेशे निर्गमे तथा

संग्रामे संकटेश्चैव विघ्नस्तस्य न जायते ।। ७ ।।

 

॥इति श्री गणेशद्वादशनाम स्तोत्रम् सम्पुर्ण॥

Comments